B 310-12 Ṛtusaṃhāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 310/12
Title: Ṛtusaṃhāra
Dimensions: 24.5 x 10.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3353
Remarks:


Reel No. B 310-12 Inventory No. 51521

Title Ṛtusaṃhāra

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Text Features This text explains about the seasons.

Manuscript Details

Script Devanagari

Material complete

State Indian paper

Size 24.5 x 10.5 cm

Binding Hole figures in right-hand margin of verso

Folios 6

Lines per Folio 12–13

Date of Copying ŚS 1710 caitra (aṣṭamī) śanivāra

Place of Deposit NAK

Accession No. 5/3353

Manuscript Features

on the exposure.1 is written śrīgaurīpateḥ pustakaṃ and rough of nītiśloka

Excerpts

Beginning

śrigaṇeśo jayati ||

pracaṇḍasūryaḥ spṛhaṇīya candramāḥ

sadāvagāhakṣhavāri saṃcayaḥ

dināntaramyobhyupaśantamanmatho

nidāghakālaḥ samupāgataḥ priye || 1 ||

niśāḥ śaśāṃkakṣhatanīlasaṃcayāḥ

kvacid vicitraṃ jalayaṃtra maṃdiram |

maṇi prakārā sarasaṃ ca candanaṃ

śucau priye yānti janasya sevyatāṃ 2

suvāsitaṃ hamrmyatalam manoraraṃ

priyamukhochvāsavikaṃpitaṃ madhu |

sutaṃ trigītaṃ madanasya dīpanaṃ

śucau niśithenubhavanti kāminaḥ 3 (fol. 1v1–3)

End

ramya pradoṣasamayaḥ paṭucandrakānti

puṃskokilasya virutam pavanaḥ sugandhiḥ

mattad virefavirutaṃ niśisiṃdhumānaṃ

sarvaṃ hi śāsanam idaṃ kusumāyudhasya 35

bahukusuma suramya kāmināṃ kāmabhūtaḥ

pathikajanavadhūnāṃ cittasaṃtāpa hetuḥ

madhu[[karapikanādaijātavādaprapaṃcaḥ ]]

pradiśatu sukhamāśru prāyaśasti vasaṃta || 36

malayapavanaviddaḥ kokilārāvaramyo

madhura pavanasaṃgāllabdhagamdhapravandhaḥ |

divasakara mayūkhaiḥ ceṣtamānasamaṃtād

bhavatu tava vasaṃtaḥ kāla eṣopi vṛddhayaiḥ || 37 || (fol. 7v7–9)

Colophon

iti śriṛtuvarṇane mahākāvye kālidāsakṛtau vasantavarṇo nāma ṣaṣtḥaḥ sargaḥ || 6 || || || 

digadryekamiteśāke caitre māsi śivetithau sūryasūnośca likhatismamudādvijaḥ 1

(fol.7v9–12)

Microfilm Details

Reel No. B 310/12

Date of Filming 05-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 30-07-2003

Bibliography